Original

त्रिशूलपाणेः स्थानं च त्रिषु लोकेषु विश्रुतम् ।देविकायां नरः स्नात्वा समभ्यर्च्य महेश्वरम् ॥ १११ ॥

Segmented

त्रि-शूल-पाणेः स्थानम् च त्रिषु लोकेषु विश्रुतम् देविकायाम् नरः स्नात्वा समभ्यर्च्य महेश्वरम्

Analysis

Word Lemma Parse
त्रि त्रि pos=n,comp=y
शूल शूल pos=n,comp=y
पाणेः पाणि pos=n,g=m,c=6,n=s
स्थानम् स्थान pos=n,g=n,c=1,n=s
pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=n,c=1,n=s,f=part
देविकायाम् देविका pos=n,g=f,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
समभ्यर्च्य समभ्यर्चय् pos=vi
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s