Original

ततो निवृत्तो राजेन्द्र वस्त्रापदमथाविशेत् ।अभिगम्य महादेवमश्वमेधफलं लभेत् ॥ १०८ ॥

Segmented

ततो निवृत्तो राज-इन्द्र वस्त्रा-पदम् अथ आविशेत् अभिगम्य महादेवम् अश्वमेध-फलम् लभेत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निवृत्तो निवृत् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
वस्त्रा वस्त्रा pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
अथ अथ pos=i
आविशेत् आविश् pos=v,p=3,n=s,l=vidhilin
अभिगम्य अभिगम् pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin