Original

गवां शतसहस्रेण राजसूयशतेन च ।अश्वमेधसहस्रेण श्रेयान्सप्तार्चिषश्चरुः ॥ १०७ ॥

Segmented

गवाम् शत-सहस्रेण राजसूय-शतेन च अश्वमेध-सहस्रेण श्रेयान् सप्तार्चिषः चरुः

Analysis

Word Lemma Parse
गवाम् गो pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
राजसूय राजसूय pos=n,comp=y
शतेन शत pos=n,g=n,c=3,n=s
pos=i
अश्वमेध अश्वमेध pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
श्रेयान् श्रेयस् pos=a,g=m,c=1,n=s
सप्तार्चिषः सप्तार्चिस् pos=n,g=m,c=6,n=s
चरुः चरु pos=n,g=m,c=1,n=s