Original

ततो गच्छेत मलदां त्रिषु लोकेषु विश्रुताम् ।पश्चिमायां तु संध्यायामुपस्पृश्य यथाविधि ॥ १०५ ॥

Segmented

ततो गच्छेत मलदाम् त्रिषु लोकेषु विश्रुताम् पश्चिमायाम् तु संध्यायाम् उपस्पृश्य यथाविधि

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
मलदाम् मलदा pos=n,g=f,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
पश्चिमायाम् पश्चिम pos=a,g=f,c=7,n=s
तु तु pos=i
संध्यायाम् संध्या pos=n,g=f,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
यथाविधि यथाविधि pos=i