Original

तत्र स्नात्वा नरश्रेष्ठ वाजपेयमवाप्नुयात् ।सर्वपापविशुद्धात्मा गच्छेच्च परमां गतिम् ॥ १०४ ॥

Segmented

तत्र स्नात्वा नर-श्रेष्ठ वाजपेयम् अवाप्नुयात् सर्व-पाप-विशुद्ध-आत्मा गच्छेत् च परमाम् गतिम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
वाजपेयम् वाजपेय pos=n,g=n,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
pos=i
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s