Original

ततो गच्छेत धर्मज्ञ विमलं तीर्थमुत्तमम् ।अद्यापि यत्र दृश्यन्ते मत्स्याः सौवर्णराजताः ॥ १०३ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ विमलम् तीर्थम् उत्तमम् अद्य अपि यत्र दृश्यन्ते मत्स्याः सौवर्ण-राजताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
विमलम् विमल pos=a,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
अद्य अद्य pos=i
अपि अपि pos=i
यत्र यत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
मत्स्याः मत्स्य pos=n,g=m,c=1,n=p
सौवर्ण सौवर्ण pos=a,comp=y
राजताः राजत pos=a,g=m,c=1,n=p