Original

गिरिमुञ्जं समासाद्य त्रिषु लोकेषु विश्रुतम् ।पितामहं नमस्कृत्य गोसहस्रफलं लभेत् ॥ १०२ ॥

Segmented

गिरिमुञ्जम् समासाद्य त्रिषु लोकेषु विश्रुतम् पितामहम् नमस्कृत्य गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
गिरिमुञ्जम् गिरिमुञ्ज pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
पितामहम् पितामह pos=n,g=m,c=2,n=s
नमस्कृत्य नमस्कृ pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin