Original

देव्याः पुत्रो भवेद्राजंस्तप्तकुण्डलविग्रहः ।गवां शतसहस्रस्य फलं चैवाप्नुयान्महत् ॥ १०१ ॥

Segmented

देव्याः पुत्रो भवेद् राजंस् तप्त-कुण्डल-विग्रहः गवाम् शत-सहस्रस्य फलम् च एव आप्नुयात् महत्

Analysis

Word Lemma Parse
देव्याः देवी pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राजंस् राजन् pos=n,g=m,c=8,n=s
तप्त तप् pos=va,comp=y,f=part
कुण्डल कुण्डल pos=n,comp=y
विग्रहः विग्रह pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
शत शत pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin
महत् महत् pos=a,g=n,c=2,n=s