Original

प्रदक्षिणं यः कुरुते पृथिवीं तीर्थतत्परः ।किं फलं तस्य कार्त्स्न्येन तद्ब्रह्मन्वक्तुमर्हसि ॥ १० ॥

Segmented

प्रदक्षिणम् यः कुरुते पृथिवीम् तीर्थ-तत्परः किम् फलम् तस्य कार्त्स्न्येन तद् ब्रह्मन् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
तत्परः तत्पर pos=a,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat