Original

वैशंपायन उवाच ।धनंजयोत्सुकास्ते तु वने तस्मिन्महारथाः ।न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः ॥ १ ॥

Segmented

वैशम्पायन उवाच धनञ्जय-उत्सुकाः ते तु वने तस्मिन् महा-रथाः न्यवसन्त महाभागा द्रौपद्या सह पाण्डवाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धनञ्जय धनंजय pos=n,comp=y
उत्सुकाः उत्सुक pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
न्यवसन्त निवस् pos=v,p=3,n=p,l=lan
महाभागा महाभाग pos=a,g=m,c=1,n=p
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p