Original

सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ ।पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ॥ ८ ॥

Segmented

सत्य-वाक्ये स्थिताः सर्वे पाण्डवा भरत-ऋषभ पितुस् ते वचनम् तात न ग्रहीष्यन्ति कर्हिचित्

Analysis

Word Lemma Parse
सत्य सत्य pos=a,comp=y
वाक्ये वाक्य pos=n,g=n,c=7,n=s
स्थिताः स्था pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पितुस् पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
pos=i
ग्रहीष्यन्ति ग्रह् pos=v,p=3,n=p,l=lrt
कर्हिचित् कर्हिचित् pos=i