Original

शकुनिरुवाच ।किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते ।गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥ ७ ॥

Segmented

शकुनिः उवाच गतास् ते समयम् कृत्वा न एतत् एवम् भविष्यति

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गतास् गम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
एवम् एवम् pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt