Original

विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् ।करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥ ६ ॥

Segmented

विषम् उद्बन्धनम् वा अपि शस्त्रम् अग्निप्रवेशनम् करिष्ये न हि तान् ऋद्धान् पुनः द्रष्टुम् इह उत्सहे

Analysis

Word Lemma Parse
विषम् विष pos=n,g=n,c=2,n=s
उद्बन्धनम् उद्बन्धन pos=n,g=n,c=2,n=s
वा वा pos=i
अपि अपि pos=i
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
अग्निप्रवेशनम् अग्निप्रवेशन pos=n,g=n,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
तान् तद् pos=n,g=m,c=2,n=p
ऋद्धान् ऋध् pos=va,g=m,c=2,n=p,f=part
पुनः पुनर् pos=i
द्रष्टुम् दृश् pos=vi
इह इह pos=i
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat