Original

यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति ।पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥ ४ ॥

Segmented

यावद् अस्य पुनः बुद्धिम् विदुरो न अपकर्षति पाण्डव-आनयने तावन् मन्त्रयध्वम् हितम् मम

Analysis

Word Lemma Parse
यावद् यावत् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विदुरो विदुर pos=n,g=m,c=1,n=s
pos=i
अपकर्षति अपकृष् pos=v,p=3,n=s,l=lat
पाण्डव पाण्डव pos=n,comp=y
आनयने आनयन pos=n,g=n,c=7,n=s
तावन् तावत् pos=i
मन्त्रयध्वम् मन्त्रय् pos=v,p=2,n=p,l=lot
हितम् हित pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s