Original

एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः ।विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥ ३ ॥

Segmented

एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः विदुरः पाण्डु-पुत्राणाम् सुहृद् विद्वान् हिते रतः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
प्रत्यागतो प्रत्यागम् pos=va,g=m,c=1,n=s,f=part
मन्त्री मन्त्रिन् pos=n,g=m,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
विदुरः विदुर pos=n,g=m,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part