Original

तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा ।आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥ २२ ॥

Segmented

तान् प्रस्थितान् परिज्ञाय कृष्णद्वैपायनस् तदा आजगाम विशुद्ध-आत्मा दृष्ट्वा दिव्येन चक्षुषा

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
प्रस्थितान् प्रस्था pos=va,g=m,c=2,n=p,f=part
परिज्ञाय परिज्ञा pos=vi
कृष्णद्वैपायनस् कृष्णद्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i
आजगाम आगम् pos=v,p=3,n=s,l=lit
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s