Original

तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः ।बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ॥ २० ॥

Segmented

तस्य तद् वचनम् श्रुत्वा पूजयन्तः पुनः पुनः बाढम् इत्य् एव ते सर्वे प्रत्यूचुः सूतजम् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पूजयन्तः पूजय् pos=va,g=m,c=1,n=p,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
बाढम् बाढ pos=a,g=n,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रत्यूचुः प्रतिवच् pos=v,p=3,n=p,l=lit
सूतजम् सूतज pos=n,g=m,c=2,n=s
तदा तदा pos=i