Original

यावदेव परिद्यूना यावच्छोकपरायणाः ।यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ॥ १९ ॥

Segmented

यावद् एव परिद्यूना यावत् शोक-परायणाः यावन् मित्र-विहीनाः च तावत् शक्याः मतम् मम

Analysis

Word Lemma Parse
यावद् यावत् pos=i
एव एव pos=i
परिद्यूना परिदीव् pos=va,g=m,c=1,n=p,f=part
यावत् यावत् pos=i
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
यावन् यावत् pos=i
मित्र मित्र pos=n,comp=y
विहीनाः विहा pos=va,g=m,c=1,n=p,f=part
pos=i
तावत् तावत् pos=i
शक्याः शक्य pos=a,g=m,c=1,n=p
मतम् मन् pos=va,g=n,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s