Original

तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् ।निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥ १८ ॥

Segmented

तेषु सर्वेषु शान्तेषु गतेषु अविदिताम् गतिम् निर्विवादा भविष्यन्ति धार्तराष्ट्रास् तथा वयम्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
सर्वेषु सर्व pos=n,g=m,c=7,n=p
शान्तेषु शम् pos=va,g=m,c=7,n=p,f=part
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
अविदिताम् अविदित pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
निर्विवादा निर्विवाद pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
धार्तराष्ट्रास् धार्तराष्ट्र pos=n,g=m,c=1,n=p
तथा तथा pos=i
वयम् मद् pos=n,g=,c=1,n=p