Original

वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः ।गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥ १७ ॥

Segmented

वयम् तु शस्त्राण्य् आदाय रथान् आस्थाय दंशिताः गच्छामः सहिता हन्तुम् पाण्डवान् वन-गोचरान्

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
तु तु pos=i
शस्त्राण्य् शस्त्र pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
रथान् रथ pos=n,g=m,c=2,n=p
आस्थाय आस्था pos=vi
दंशिताः दंशय् pos=va,g=m,c=1,n=p,f=part
गच्छामः गम् pos=v,p=1,n=p,l=lat
सहिता सहित pos=a,g=m,c=1,n=p
हन्तुम् हन् pos=vi
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
वन वन pos=n,comp=y
गोचरान् गोचर pos=a,g=m,c=2,n=p