Original

प्रियं सर्वे चिकीर्षामो राज्ञः किंकरपाणयः ।न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ॥ १६ ॥

Segmented

प्रियम् सर्वे चिकीर्षामो राज्ञः किंकर-पाणयः न च अस्य शक्नुमः सर्वे प्रिये स्थातुम् अतन्द्रिताः

Analysis

Word Lemma Parse
प्रियम् प्रिय pos=n,g=n,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
चिकीर्षामो चिकीर्ष् pos=v,p=1,n=p,l=lat
राज्ञः राजन् pos=n,g=m,c=6,n=s
किंकर किंकर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शक्नुमः शक् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रिये प्रिय pos=n,g=n,c=7,n=s
स्थातुम् स्था pos=vi
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p