Original

उपलभ्य ततः कर्णो विवृत्य नयने शुभे ।रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ॥ १४ ॥

Segmented

उपलभ्य ततः कर्णो विवृत्य नयने शुभे रोषाद् दुःशासनम् च एव सौबलेयम् च तौ उभौ

Analysis

Word Lemma Parse
उपलभ्य उपलभ् pos=vi
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
विवृत्य विवृ pos=vi
नयने नयन pos=n,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
रोषाद् रोष pos=n,g=m,c=5,n=s
दुःशासनम् दुःशासन pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सौबलेयम् सौबलेय pos=n,g=m,c=2,n=s
pos=i
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d