Original

वैशंपायन उवाच ।एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥ १३ ॥

Segmented

वैशम्पायन उवाच एवम् उक्तस् तु कर्णेन राजा दुर्योधनस् तदा न अति हृष्ट-मनाः क्षिप्रम् अभवत् स पराङ्मुखः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनस् दुर्योधन pos=n,g=m,c=1,n=s
तदा तदा pos=i
pos=i
अति अति pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s