Original

कर्ण उवाच ।काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् ।ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ॥ १२ ॥

Segmented

कर्ण उवाच कामम् ईक्षामहे सर्वे दुर्योधन ते ईप्सितम् ऐकमत्यम् हि नो राजन् सर्वेषाम् एव लक्ष्यते

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कामम् काम pos=n,g=m,c=2,n=s
ईक्षामहे ईक्ष् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
ईप्सितम् ईप्सित pos=n,g=n,c=2,n=s
ऐकमत्यम् ऐकमत्य pos=n,g=n,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat