Original

दुःशासन उवाच ।एवमेतन्महाप्राज्ञ यथा वदसि मातुल ।नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ॥ ११ ॥

Segmented

दुःशासन उवाच एवम् एतन् महा-प्राज्ञैः यथा वदसि मातुल नित्यम् हि मे कथयतस् तव बुद्धिः हि रोचते

Analysis

Word Lemma Parse
दुःशासन दुःशासन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
यथा यथा pos=i
वदसि वद् pos=v,p=2,n=s,l=lat
मातुल मातुल pos=n,g=m,c=8,n=s
नित्यम् नित्यम् pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
कथयतस् कथय् pos=va,g=m,c=6,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
हि हि pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat