Original

सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः ।छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ॥ १० ॥

Segmented

सर्वे भवामो मध्यस्था राज्ञः छन्द-अनुवर्तिनः छिद्रम् बहु प्रपश्यन्तः पाण्डवानाम् सु संवृताः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
भवामो भू pos=v,p=1,n=p,l=lat
मध्यस्था मध्यस्थ pos=a,g=m,c=1,n=p
राज्ञः राजन् pos=n,g=m,c=6,n=s
छन्द छन्द pos=n,comp=y
अनुवर्तिनः अनुवर्तिन् pos=a,g=m,c=1,n=p
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
प्रपश्यन्तः प्रपश् pos=va,g=m,c=1,n=p,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
सु सु pos=i
संवृताः संवृ pos=va,g=m,c=1,n=p,f=part