Original

ब्राह्मणार्थे पराक्रान्ताः शुद्धैर्बाणैर्महारथाः ।निघ्नन्तो भरतश्रेष्ठ मेध्यान्बहुविधान्मृगान् ॥ ८ ॥

Segmented

ब्राह्मण-अर्थे पराक्रान्ताः शुद्धैः बाणैः महा-रथाः निघ्नन्तो भरत-श्रेष्ठ मेध्यान् बहुविधान् मृगान्

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
पराक्रान्ताः पराक्रम् pos=va,g=m,c=1,n=p,f=part
शुद्धैः शुध् pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
निघ्नन्तो निहन् pos=va,g=m,c=1,n=p,f=part
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
मेध्यान् मेध्य pos=a,g=m,c=2,n=p
बहुविधान् बहुविध pos=a,g=m,c=2,n=p
मृगान् मृग pos=n,g=m,c=2,n=p