Original

तमृते पुरुषव्याघ्रं पाण्डवा जनमेजय ।मुदमप्राप्नुवन्तो वै काम्यके न्यवसंस्तदा ॥ ७ ॥

Segmented

तम् ऋते पुरुष-व्याघ्रम् पाण्डवा जनमेजय मुदम् अ प्राप् वै काम्यके न्यवसंस् तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
जनमेजय जनमेजय pos=n,g=m,c=8,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
pos=i
प्राप् प्राप् pos=va,g=m,c=1,n=p,f=part
वै वै pos=i
काम्यके काम्यक pos=n,g=m,c=7,n=s
न्यवसंस् निवस् pos=v,p=3,n=p,l=lan
तदा तदा pos=i