Original

आक्षिप्तसूत्रा मणयश्छिन्नपक्षा इव द्विजाः ।अप्रीतमनसः सर्वे बभूवुरथ पाण्डवाः ॥ ५ ॥

Segmented

आक्षिप्त-सूत्राः मणयः छिन्न-पक्षाः इव द्विजाः अ प्रीत-मनसः सर्वे बभूवुः अथ पाण्डवाः

Analysis

Word Lemma Parse
आक्षिप्त आक्षिप् pos=va,comp=y,f=part
सूत्राः सूत्र pos=n,g=m,c=1,n=p
मणयः मणि pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
पक्षाः पक्ष pos=n,g=m,c=1,n=p
इव इव pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p
pos=i
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
अथ अथ pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p