Original

तेनेन्द्रसमवीर्येण संग्रामेष्वनिवर्तिना ।विनाभूता वने वीराः कथमासन्पितामहाः ॥ ३ ॥

Segmented

तेन इन्द्र-सम-वीर्येण संग्रामेषु अनिवर्तिना विनाभूता वने वीराः कथम् आसन् पितामहाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
वीर्येण वीर्य pos=n,g=m,c=3,n=s
संग्रामेषु संग्राम pos=n,g=m,c=7,n=p
अनिवर्तिना अनिवर्तिन् pos=a,g=m,c=3,n=s
विनाभूता विनाभूत pos=a,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
वीराः वीर pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पितामहाः पितामह pos=n,g=m,c=1,n=p