Original

वनादस्माद्विवासं तु रोचयेऽहमरिंदम ।न हि नस्तमृते वीरं रमणीयमिदं वनम् ॥ २९ ॥

Segmented

वनाद् अस्माद् विवासम् तु रोचये ऽहम् अरिंदम न हि नस् तम् ऋते वीरम् रमणीयम् इदम् वनम्

Analysis

Word Lemma Parse
वनाद् वन pos=n,g=n,c=5,n=s
अस्माद् इदम् pos=n,g=n,c=5,n=s
विवासम् विवास pos=n,g=m,c=2,n=s
तु तु pos=i
रोचये रोचय् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
अरिंदम अरिंदम pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
नस् मद् pos=n,g=,c=6,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
वीरम् वीर pos=n,g=m,c=2,n=s
रमणीयम् रमणीय pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s