Original

यः समेतान्मृधे जित्वा यादवानमितद्युतिः ।सुभद्रामाजहारैको वासुदेवस्य संमते ॥ २७ ॥

Segmented

यः समेतान् मृधे जित्वा यादवान् अमित-द्युतिः सुभद्राम् आजहार एकः वासुदेवस्य संमते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
समेतान् समे pos=va,g=m,c=2,n=p,f=part
मृधे मृध pos=n,g=m,c=7,n=s
जित्वा जि pos=vi
यादवान् यादव pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
आजहार आहृ pos=v,p=3,n=s,l=lit
एकः एक pos=n,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
संमते सम्मन् pos=va,g=n,c=7,n=s,f=part