Original

सहदेव उवाच ।यो धनानि च कन्याश्च युधि जित्वा महारथान् ।आजहार पुरा राज्ञे राजसूये महाक्रतौ ॥ २६ ॥

Segmented

सहदेव उवाच यो धनानि च कन्याः च युधि जित्वा महा-रथान् आजहार पुरा राज्ञे राजसूये महा-क्रतौ

Analysis

Word Lemma Parse
सहदेव सहदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यो यद् pos=n,g=m,c=1,n=s
धनानि धन pos=n,g=n,c=2,n=p
pos=i
कन्याः कन्या pos=n,g=f,c=2,n=p
pos=i
युधि युध् pos=n,g=f,c=7,n=s
जित्वा जि pos=vi
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
आजहार आहृ pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
राज्ञे राजन् pos=n,g=m,c=4,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s