Original

तमृते भीमधन्वानं भीमादवरजं वने ।कामये काम्यके वासं नेदानीममरोपमम् ॥ २५ ॥

Segmented

तम् ऋते भीम-धन्वानम् भीमाद् अवरजम् वने कामये काम्यके वासम् न इदानीम् अमर-उपमम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
भीम भीम pos=a,comp=y
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
भीमाद् भीम pos=n,g=m,c=5,n=s
अवरजम् अवरज pos=a,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
काम्यके काम्यक pos=n,g=m,c=7,n=s
वासम् वास pos=n,g=m,c=2,n=s
pos=i
इदानीम् इदानीम् pos=i
अमर अमर pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s