Original

राजंस्तित्तिरिकल्माषाञ्श्रीमाननिलरंहसः ।प्रादाद्भ्रात्रे प्रियः प्रेम्णा राजसूये महाक्रतौ ॥ २४ ॥

Segmented

राजंस् तित्तिरि-कल्माषान् श्रीमान् अनिल-रंहस् प्रादाद् भ्रात्रे प्रियः प्रेम्णा राजसूये महा-क्रतौ

Analysis

Word Lemma Parse
राजंस् राजन् pos=n,g=m,c=8,n=s
तित्तिरि तित्तिरि pos=n,comp=y
कल्माषान् कल्माष pos=a,g=m,c=2,n=p
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
अनिल अनिल pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
भ्रात्रे भ्रातृ pos=n,g=m,c=4,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
राजसूये राजसूय pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
क्रतौ क्रतु pos=n,g=m,c=7,n=s