Original

यमाश्रित्य महाबाहुं पाञ्चालाः कुरवस्तथा ।सुराणामपि यत्तानां पृतनासु न बिभ्यति ॥ २० ॥

Segmented

यम् आश्रित्य महा-बाहुम् पाञ्चालाः कुरवस् तथा सुराणाम् अपि यत्तानाम् पृतनासु न बिभ्यति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
पाञ्चालाः पाञ्चाल pos=n,g=m,c=1,n=p
कुरवस् कुरु pos=n,g=m,c=1,n=p
तथा तथा pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
यत्तानाम् यत् pos=va,g=m,c=6,n=p,f=part
पृतनासु पृतना pos=n,g=f,c=7,n=p
pos=i
बिभ्यति भी pos=v,p=3,n=p,l=lat