Original

स हि तेषां महेष्वासो गतिरासीदनीकजित् ।आदित्यानां यथा विष्णुस्तथैव प्रतिभाति मे ॥ २ ॥

Segmented

स हि तेषाम् महा-इष्वासः गतिः आसीद् अनीक-जित् आदित्यानाम् यथा विष्णुस् तथा एव प्रतिभाति मे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
अनीक अनीक pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
यथा यथा pos=i
विष्णुस् विष्णु pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=4,n=s