Original

निष्काङ्गदकृतापीडौ पञ्चशीर्षाविवोरगौ ।तमृते पुरुषव्याघ्रं नष्टसूर्यमिदं वनम् ॥ १९ ॥

Segmented

निष्क-अङ्गद-कृत-आपीडौ पञ्च-शीर्षौ इव उरगौ तम् ऋते पुरुष-व्याघ्रम् नष्ट-सूर्यम् इदम् वनम्

Analysis

Word Lemma Parse
निष्क निष्क pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आपीडौ आपीड pos=n,g=m,c=1,n=d
पञ्च पञ्चन् pos=n,comp=y
शीर्षौ शीर्ष pos=n,g=m,c=1,n=d
इव इव pos=i
उरगौ उरग pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
नष्ट नष्ट pos=a,comp=y
सूर्यम् सूर्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s