Original

यस्य स्म धनुषो घोषः श्रूयतेऽशनिनिस्वनः ।न लभे शर्म तं राजन्स्मरन्ती सव्यसाचिनम् ॥ १५ ॥

Segmented

यस्य स्म धनुषो घोषः श्रूयते अशनि-निस्वनः न लभे शर्म तम् राजन् स्मरन्ती सव्यसाचिनम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
स्म स्म pos=i
धनुषो धनुस् pos=n,g=n,c=6,n=s
घोषः घोष pos=n,g=m,c=1,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
अशनि अशनि pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
pos=i
लभे लभ् pos=v,p=1,n=s,l=lat
शर्म शर्मन् pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्मरन्ती स्मृ pos=va,g=f,c=1,n=s,f=part
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s