Original

बह्वाश्चर्यमिदं चापि वनं कुसुमितद्रुमम् ।न तथा रमणीयं मे तमृते सव्यसाचिनम् ॥ १३ ॥

Segmented

बहु-आश्चर्यम् इदम् च अपि वनम् कुसुमित-द्रुमम् न तथा रमणीयम् मे तम् ऋते सव्यसाचिनम्

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
वनम् वन pos=n,g=n,c=1,n=s
कुसुमित कुसुमित pos=a,comp=y
द्रुमम् द्रुम pos=n,g=n,c=1,n=s
pos=i
तथा तथा pos=i
रमणीयम् रमणीय pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s