Original

एवं ते न्यवसंस्तत्र सोत्कण्ठाः पुरुषर्षभाः ।अहृष्टमनसः सर्वे गते राजन्धनंजये ॥ १० ॥

Segmented

एवम् ते न्यवसंस् तत्र स उत्कण्ठाः पुरुष-ऋषभाः अ हृष्ट-मनसः सर्वे गते राजन् धनंजये

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसंस् निवस् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
pos=i
उत्कण्ठाः उत्कण्ठ pos=a,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गते गम् pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धनंजये धनंजय pos=n,g=m,c=7,n=s