Original

जनमेजय उवाच ।भगवन्काम्यकात्पार्थे गते मे प्रपितामहे ।पाण्डवाः किमकुर्वन्त तमृते सव्यसाचिनम् ॥ १ ॥

Segmented

जनमेजय उवाच भगवन् काम्यकात् पार्थे गते मे प्रपितामहे पाण्डवाः किम् अकुर्वन्त तम् ऋते सव्यसाचिनम्

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
काम्यकात् काम्यक pos=n,g=m,c=5,n=s
पार्थे पार्थ pos=n,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
प्रपितामहे प्रपितामह pos=n,g=m,c=7,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=2,n=s
अकुर्वन्त कृ pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s