Original

न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् ।द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥ ८ ॥

Segmented

न चेद् वाञ्छसि तद् द्यूतम् युद्ध-द्यूतम् प्रवर्तताम् द्वैरथेन अस्तु वै शान्तिस् तव वा मम वा नृप

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
वाञ्छसि वाञ्छ् pos=v,p=2,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
युद्ध युद्ध pos=n,comp=y
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot
द्वैरथेन द्वैरथ pos=n,g=n,c=3,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
वै वै pos=i
शान्तिस् शान्ति pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s
वा वा pos=i
नृप नृप pos=n,g=m,c=8,n=s