Original

जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु ।प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ॥ ७ ॥

Segmented

जित्वा पर-स्वम् आहृत्य राज्यम् वा यदि वा वसु प्रतिपाणः प्रदातव्यः परम् हि धनम् उच्यते

Analysis

Word Lemma Parse
जित्वा जि pos=vi
पर पर pos=n,comp=y
स्वम् स्व pos=n,g=n,c=2,n=s
आहृत्य आहृ pos=vi
राज्यम् राज्य pos=n,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
वसु वसु pos=n,g=n,c=1,n=s
प्रतिपाणः प्रतिपाण pos=n,g=m,c=1,n=s
प्रदातव्यः प्रदा pos=va,g=m,c=1,n=s,f=krtya
परम् पर pos=n,g=n,c=1,n=s
हि हि pos=i
धनम् धन pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat