Original

पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।एकपाणेन भद्रं ते प्राणयोश्च पणावहे ॥ ६ ॥

Segmented

पुनः प्रवर्तताम् द्यूतम् इति मे निश्चिता मतिः एक-पाणेन भद्रम् ते प्राणयोः च पणावहे

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
प्रवर्तताम् प्रवृत् pos=v,p=3,n=s,l=lot
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s
एक एक pos=n,comp=y
पाणेन पाण pos=n,g=m,c=3,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
प्राणयोः प्राण pos=n,g=m,c=6,n=d
pos=i
पणावहे पण् pos=v,p=1,n=d,l=lat