Original

ततः पुष्करमासाद्य वीरसेनसुतो नलः ।उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ॥ ४ ॥

Segmented

ततः पुष्करम् आसाद्य वीरसेन-सुतः नलः उवाच दीव्याव पुनः बहु वित्तम् मया अर्जितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुष्करम् पुष्कर pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वीरसेन वीरसेन pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
नलः नल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दीव्याव दीव् pos=v,p=1,n=d,l=lot
पुनः पुनर् pos=i
बहु बहु pos=a,g=n,c=1,n=s
वित्तम् वित्त pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अर्जितम् अर्जय् pos=va,g=n,c=1,n=s,f=part