Original

स कम्पयन्निव महीं त्वरमाणो महीपतिः ।प्रविवेशातिसंरब्धस्तरसैव महामनाः ॥ ३ ॥

Segmented

स कम्पयन्न् इव महीम् त्वरमाणो महीपतिः प्रविवेश अति संरब्धः तरसा एव महामनाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कम्पयन्न् कम्पय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महीम् मही pos=n,g=f,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
अति अति pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
एव एव pos=i
महामनाः महामनस् pos=a,g=m,c=1,n=s