Original

स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः ।प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ॥ २७ ॥

Segmented

स तथा सत्कृतो राज्ञा मासम् उष्य तदा नृपः प्रययौ स्व-पुरम् हृष्टः पुष्करः स्व-जन-आवृतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
सत्कृतो सत्कृ pos=va,g=m,c=1,n=s,f=part
राज्ञा राजन् pos=n,g=m,c=3,n=s
मासम् मास pos=n,g=m,c=2,n=s
उष्य वस् pos=vi
तदा तदा pos=i
नृपः नृप pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
पुष्करः पुष्कर pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
जन जन pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part