Original

कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥ २६ ॥

Segmented

कीर्तिः अस्तु ते अक्षय्या जीव वर्ष-अयुतम् सुखी यो मे वितरसि प्राणान् अधिष्ठानम् च पार्थिव

Analysis

Word Lemma Parse
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
अक्षय्या अक्षय्य pos=a,g=f,c=1,n=s
जीव जीव् pos=v,p=2,n=s,l=lot
वर्ष वर्ष pos=n,comp=y
अयुतम् अयुत pos=n,g=n,c=2,n=s
सुखी सुखिन् pos=a,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वितरसि वितृ pos=v,p=2,n=s,l=lat
प्राणान् प्राण pos=n,g=m,c=2,n=p
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=2,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s