Original

सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् ।पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ॥ २५ ॥

Segmented

सान्त्वितो नैषधेन एवम् पुष्करः प्रत्युवाच तम् पुण्यश्लोकम् तदा राजन्न् अभिवाद्य कृताञ्जलिः

Analysis

Word Lemma Parse
सान्त्वितो सान्त्वय् pos=va,g=m,c=1,n=s,f=part
नैषधेन नैषध pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
पुष्करः पुष्कर pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
पुण्यश्लोकम् पुण्यश्लोक pos=n,g=m,c=2,n=s
तदा तदा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s